Declension table of ?puṣṭikāma

Deva

NeuterSingularDualPlural
Nominativepuṣṭikāmam puṣṭikāme puṣṭikāmāni
Vocativepuṣṭikāma puṣṭikāme puṣṭikāmāni
Accusativepuṣṭikāmam puṣṭikāme puṣṭikāmāni
Instrumentalpuṣṭikāmena puṣṭikāmābhyām puṣṭikāmaiḥ
Dativepuṣṭikāmāya puṣṭikāmābhyām puṣṭikāmebhyaḥ
Ablativepuṣṭikāmāt puṣṭikāmābhyām puṣṭikāmebhyaḥ
Genitivepuṣṭikāmasya puṣṭikāmayoḥ puṣṭikāmānām
Locativepuṣṭikāme puṣṭikāmayoḥ puṣṭikāmeṣu

Compound puṣṭikāma -

Adverb -puṣṭikāmam -puṣṭikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria