Declension table of ?puṣṭikāma

Deva

MasculineSingularDualPlural
Nominativepuṣṭikāmaḥ puṣṭikāmau puṣṭikāmāḥ
Vocativepuṣṭikāma puṣṭikāmau puṣṭikāmāḥ
Accusativepuṣṭikāmam puṣṭikāmau puṣṭikāmān
Instrumentalpuṣṭikāmena puṣṭikāmābhyām puṣṭikāmaiḥ puṣṭikāmebhiḥ
Dativepuṣṭikāmāya puṣṭikāmābhyām puṣṭikāmebhyaḥ
Ablativepuṣṭikāmāt puṣṭikāmābhyām puṣṭikāmebhyaḥ
Genitivepuṣṭikāmasya puṣṭikāmayoḥ puṣṭikāmānām
Locativepuṣṭikāme puṣṭikāmayoḥ puṣṭikāmeṣu

Compound puṣṭikāma -

Adverb -puṣṭikāmam -puṣṭikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria