Declension table of ?puṣṭika

Deva

MasculineSingularDualPlural
Nominativepuṣṭikaḥ puṣṭikau puṣṭikāḥ
Vocativepuṣṭika puṣṭikau puṣṭikāḥ
Accusativepuṣṭikam puṣṭikau puṣṭikān
Instrumentalpuṣṭikena puṣṭikābhyām puṣṭikaiḥ puṣṭikebhiḥ
Dativepuṣṭikāya puṣṭikābhyām puṣṭikebhyaḥ
Ablativepuṣṭikāt puṣṭikābhyām puṣṭikebhyaḥ
Genitivepuṣṭikasya puṣṭikayoḥ puṣṭikānām
Locativepuṣṭike puṣṭikayoḥ puṣṭikeṣu

Compound puṣṭika -

Adverb -puṣṭikam -puṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria