Declension table of ?puṣṭidā

Deva

FeminineSingularDualPlural
Nominativepuṣṭidā puṣṭide puṣṭidāḥ
Vocativepuṣṭide puṣṭide puṣṭidāḥ
Accusativepuṣṭidām puṣṭide puṣṭidāḥ
Instrumentalpuṣṭidayā puṣṭidābhyām puṣṭidābhiḥ
Dativepuṣṭidāyai puṣṭidābhyām puṣṭidābhyaḥ
Ablativepuṣṭidāyāḥ puṣṭidābhyām puṣṭidābhyaḥ
Genitivepuṣṭidāyāḥ puṣṭidayoḥ puṣṭidānām
Locativepuṣṭidāyām puṣṭidayoḥ puṣṭidāsu

Adverb -puṣṭidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria