Declension table of ?puṣṭida

Deva

NeuterSingularDualPlural
Nominativepuṣṭidam puṣṭide puṣṭidāni
Vocativepuṣṭida puṣṭide puṣṭidāni
Accusativepuṣṭidam puṣṭide puṣṭidāni
Instrumentalpuṣṭidena puṣṭidābhyām puṣṭidaiḥ
Dativepuṣṭidāya puṣṭidābhyām puṣṭidebhyaḥ
Ablativepuṣṭidāt puṣṭidābhyām puṣṭidebhyaḥ
Genitivepuṣṭidasya puṣṭidayoḥ puṣṭidānām
Locativepuṣṭide puṣṭidayoḥ puṣṭideṣu

Compound puṣṭida -

Adverb -puṣṭidam -puṣṭidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria