Declension table of ?puṣṭida

Deva

MasculineSingularDualPlural
Nominativepuṣṭidaḥ puṣṭidau puṣṭidāḥ
Vocativepuṣṭida puṣṭidau puṣṭidāḥ
Accusativepuṣṭidam puṣṭidau puṣṭidān
Instrumentalpuṣṭidena puṣṭidābhyām puṣṭidaiḥ puṣṭidebhiḥ
Dativepuṣṭidāya puṣṭidābhyām puṣṭidebhyaḥ
Ablativepuṣṭidāt puṣṭidābhyām puṣṭidebhyaḥ
Genitivepuṣṭidasya puṣṭidayoḥ puṣṭidānām
Locativepuṣṭide puṣṭidayoḥ puṣṭideṣu

Compound puṣṭida -

Adverb -puṣṭidam -puṣṭidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria