Declension table of ?puṣṭicchu_ā

Deva

FeminineSingularDualPlural
Nominativepuṣṭicchu_ā puṣṭicchu_e puṣṭicchu_āḥ
Vocativepuṣṭicchu_e puṣṭicchu_e puṣṭicchu_āḥ
Accusativepuṣṭicchu_ām puṣṭicchu_e puṣṭicchu_āḥ
Instrumentalpuṣṭicchu_ayā puṣṭicchu_ābhyām puṣṭicchu_ābhiḥ
Dativepuṣṭicchu_āyai puṣṭicchu_ābhyām puṣṭicchu_ābhyaḥ
Ablativepuṣṭicchu_āyāḥ puṣṭicchu_ābhyām puṣṭicchu_ābhyaḥ
Genitivepuṣṭicchu_āyāḥ puṣṭicchu_ayoḥ puṣṭicchu_ānām
Locativepuṣṭicchu_āyām puṣṭicchu_ayoḥ puṣṭicchu_āsu

Adverb -puṣṭicchu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria