Declension table of ?puṣṭicchu

Deva

NeuterSingularDualPlural
Nominativepuṣṭicchu puṣṭicchunī puṣṭicchūni
Vocativepuṣṭicchu puṣṭicchunī puṣṭicchūni
Accusativepuṣṭicchu puṣṭicchunī puṣṭicchūni
Instrumentalpuṣṭicchunā puṣṭicchubhyām puṣṭicchubhiḥ
Dativepuṣṭicchune puṣṭicchubhyām puṣṭicchubhyaḥ
Ablativepuṣṭicchunaḥ puṣṭicchubhyām puṣṭicchubhyaḥ
Genitivepuṣṭicchunaḥ puṣṭicchunoḥ puṣṭicchūnām
Locativepuṣṭicchuni puṣṭicchunoḥ puṣṭicchuṣu

Compound puṣṭicchu -

Adverb -puṣṭicchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria