Declension table of ?puṣṭicchu

Deva

MasculineSingularDualPlural
Nominativepuṣṭicchuḥ puṣṭicchū puṣṭicchavaḥ
Vocativepuṣṭiccho puṣṭicchū puṣṭicchavaḥ
Accusativepuṣṭicchum puṣṭicchū puṣṭicchūn
Instrumentalpuṣṭicchunā puṣṭicchubhyām puṣṭicchubhiḥ
Dativepuṣṭicchave puṣṭicchubhyām puṣṭicchubhyaḥ
Ablativepuṣṭicchoḥ puṣṭicchubhyām puṣṭicchubhyaḥ
Genitivepuṣṭicchoḥ puṣṭicchvoḥ puṣṭicchūnām
Locativepuṣṭicchau puṣṭicchvoḥ puṣṭicchuṣu

Compound puṣṭicchu -

Adverb -puṣṭicchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria