Declension table of ?puṣṭatā

Deva

FeminineSingularDualPlural
Nominativepuṣṭatā puṣṭate puṣṭatāḥ
Vocativepuṣṭate puṣṭate puṣṭatāḥ
Accusativepuṣṭatām puṣṭate puṣṭatāḥ
Instrumentalpuṣṭatayā puṣṭatābhyām puṣṭatābhiḥ
Dativepuṣṭatāyai puṣṭatābhyām puṣṭatābhyaḥ
Ablativepuṣṭatāyāḥ puṣṭatābhyām puṣṭatābhyaḥ
Genitivepuṣṭatāyāḥ puṣṭatayoḥ puṣṭatānām
Locativepuṣṭatāyām puṣṭatayoḥ puṣṭatāsu

Adverb -puṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria