Declension table of ?puṣṭapati

Deva

MasculineSingularDualPlural
Nominativepuṣṭapatiḥ puṣṭapatī puṣṭapatayaḥ
Vocativepuṣṭapate puṣṭapatī puṣṭapatayaḥ
Accusativepuṣṭapatim puṣṭapatī puṣṭapatīn
Instrumentalpuṣṭapatinā puṣṭapatibhyām puṣṭapatibhiḥ
Dativepuṣṭapataye puṣṭapatibhyām puṣṭapatibhyaḥ
Ablativepuṣṭapateḥ puṣṭapatibhyām puṣṭapatibhyaḥ
Genitivepuṣṭapateḥ puṣṭapatyoḥ puṣṭapatīnām
Locativepuṣṭapatau puṣṭapatyoḥ puṣṭapatiṣu

Compound puṣṭapati -

Adverb -puṣṭapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria