Declension table of ?puṣṭārtha

Deva

MasculineSingularDualPlural
Nominativepuṣṭārthaḥ puṣṭārthau puṣṭārthāḥ
Vocativepuṣṭārtha puṣṭārthau puṣṭārthāḥ
Accusativepuṣṭārtham puṣṭārthau puṣṭārthān
Instrumentalpuṣṭārthena puṣṭārthābhyām puṣṭārthaiḥ puṣṭārthebhiḥ
Dativepuṣṭārthāya puṣṭārthābhyām puṣṭārthebhyaḥ
Ablativepuṣṭārthāt puṣṭārthābhyām puṣṭārthebhyaḥ
Genitivepuṣṭārthasya puṣṭārthayoḥ puṣṭārthānām
Locativepuṣṭārthe puṣṭārthayoḥ puṣṭārtheṣu

Compound puṣṭārtha -

Adverb -puṣṭārtham -puṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria