Declension table of ?puṣṭāṅga

Deva

NeuterSingularDualPlural
Nominativepuṣṭāṅgam puṣṭāṅge puṣṭāṅgāni
Vocativepuṣṭāṅga puṣṭāṅge puṣṭāṅgāni
Accusativepuṣṭāṅgam puṣṭāṅge puṣṭāṅgāni
Instrumentalpuṣṭāṅgena puṣṭāṅgābhyām puṣṭāṅgaiḥ
Dativepuṣṭāṅgāya puṣṭāṅgābhyām puṣṭāṅgebhyaḥ
Ablativepuṣṭāṅgāt puṣṭāṅgābhyām puṣṭāṅgebhyaḥ
Genitivepuṣṭāṅgasya puṣṭāṅgayoḥ puṣṭāṅgānām
Locativepuṣṭāṅge puṣṭāṅgayoḥ puṣṭāṅgeṣu

Compound puṣṭāṅga -

Adverb -puṣṭāṅgam -puṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria