Declension table of ?puṣṭāṅga

Deva

MasculineSingularDualPlural
Nominativepuṣṭāṅgaḥ puṣṭāṅgau puṣṭāṅgāḥ
Vocativepuṣṭāṅga puṣṭāṅgau puṣṭāṅgāḥ
Accusativepuṣṭāṅgam puṣṭāṅgau puṣṭāṅgān
Instrumentalpuṣṭāṅgena puṣṭāṅgābhyām puṣṭāṅgaiḥ puṣṭāṅgebhiḥ
Dativepuṣṭāṅgāya puṣṭāṅgābhyām puṣṭāṅgebhyaḥ
Ablativepuṣṭāṅgāt puṣṭāṅgābhyām puṣṭāṅgebhyaḥ
Genitivepuṣṭāṅgasya puṣṭāṅgayoḥ puṣṭāṅgānām
Locativepuṣṭāṅge puṣṭāṅgayoḥ puṣṭāṅgeṣu

Compound puṣṭāṅga -

Adverb -puṣṭāṅgam -puṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria