Declension table of ?puṇyodyāna

Deva

MasculineSingularDualPlural
Nominativepuṇyodyānaḥ puṇyodyānau puṇyodyānāḥ
Vocativepuṇyodyāna puṇyodyānau puṇyodyānāḥ
Accusativepuṇyodyānam puṇyodyānau puṇyodyānān
Instrumentalpuṇyodyānena puṇyodyānābhyām puṇyodyānaiḥ puṇyodyānebhiḥ
Dativepuṇyodyānāya puṇyodyānābhyām puṇyodyānebhyaḥ
Ablativepuṇyodyānāt puṇyodyānābhyām puṇyodyānebhyaḥ
Genitivepuṇyodyānasya puṇyodyānayoḥ puṇyodyānānām
Locativepuṇyodyāne puṇyodyānayoḥ puṇyodyāneṣu

Compound puṇyodyāna -

Adverb -puṇyodyānam -puṇyodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria