Declension table of ?puṇyodakā

Deva

FeminineSingularDualPlural
Nominativepuṇyodakā puṇyodake puṇyodakāḥ
Vocativepuṇyodake puṇyodake puṇyodakāḥ
Accusativepuṇyodakām puṇyodake puṇyodakāḥ
Instrumentalpuṇyodakayā puṇyodakābhyām puṇyodakābhiḥ
Dativepuṇyodakāyai puṇyodakābhyām puṇyodakābhyaḥ
Ablativepuṇyodakāyāḥ puṇyodakābhyām puṇyodakābhyaḥ
Genitivepuṇyodakāyāḥ puṇyodakayoḥ puṇyodakānām
Locativepuṇyodakāyām puṇyodakayoḥ puṇyodakāsu

Adverb -puṇyodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria