Declension table of ?puṇyaśrīgarbha

Deva

MasculineSingularDualPlural
Nominativepuṇyaśrīgarbhaḥ puṇyaśrīgarbhau puṇyaśrīgarbhāḥ
Vocativepuṇyaśrīgarbha puṇyaśrīgarbhau puṇyaśrīgarbhāḥ
Accusativepuṇyaśrīgarbham puṇyaśrīgarbhau puṇyaśrīgarbhān
Instrumentalpuṇyaśrīgarbheṇa puṇyaśrīgarbhābhyām puṇyaśrīgarbhaiḥ puṇyaśrīgarbhebhiḥ
Dativepuṇyaśrīgarbhāya puṇyaśrīgarbhābhyām puṇyaśrīgarbhebhyaḥ
Ablativepuṇyaśrīgarbhāt puṇyaśrīgarbhābhyām puṇyaśrīgarbhebhyaḥ
Genitivepuṇyaśrīgarbhasya puṇyaśrīgarbhayoḥ puṇyaśrīgarbhāṇām
Locativepuṇyaśrīgarbhe puṇyaśrīgarbhayoḥ puṇyaśrīgarbheṣu

Compound puṇyaśrīgarbha -

Adverb -puṇyaśrīgarbham -puṇyaśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria