Declension table of ?puṇyaśloka

Deva

MasculineSingularDualPlural
Nominativepuṇyaślokaḥ puṇyaślokau puṇyaślokāḥ
Vocativepuṇyaśloka puṇyaślokau puṇyaślokāḥ
Accusativepuṇyaślokam puṇyaślokau puṇyaślokān
Instrumentalpuṇyaślokena puṇyaślokābhyām puṇyaślokaiḥ puṇyaślokebhiḥ
Dativepuṇyaślokāya puṇyaślokābhyām puṇyaślokebhyaḥ
Ablativepuṇyaślokāt puṇyaślokābhyām puṇyaślokebhyaḥ
Genitivepuṇyaślokasya puṇyaślokayoḥ puṇyaślokānām
Locativepuṇyaśloke puṇyaślokayoḥ puṇyaślokeṣu

Compound puṇyaśloka -

Adverb -puṇyaślokam -puṇyaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria