Declension table of ?puṇyaśīlā

Deva

FeminineSingularDualPlural
Nominativepuṇyaśīlā puṇyaśīle puṇyaśīlāḥ
Vocativepuṇyaśīle puṇyaśīle puṇyaśīlāḥ
Accusativepuṇyaśīlām puṇyaśīle puṇyaśīlāḥ
Instrumentalpuṇyaśīlayā puṇyaśīlābhyām puṇyaśīlābhiḥ
Dativepuṇyaśīlāyai puṇyaśīlābhyām puṇyaśīlābhyaḥ
Ablativepuṇyaśīlāyāḥ puṇyaśīlābhyām puṇyaśīlābhyaḥ
Genitivepuṇyaśīlāyāḥ puṇyaśīlayoḥ puṇyaśīlānām
Locativepuṇyaśīlāyām puṇyaśīlayoḥ puṇyaśīlāsu

Adverb -puṇyaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria