Declension table of ?puṇyaśīla

Deva

NeuterSingularDualPlural
Nominativepuṇyaśīlam puṇyaśīle puṇyaśīlāni
Vocativepuṇyaśīla puṇyaśīle puṇyaśīlāni
Accusativepuṇyaśīlam puṇyaśīle puṇyaśīlāni
Instrumentalpuṇyaśīlena puṇyaśīlābhyām puṇyaśīlaiḥ
Dativepuṇyaśīlāya puṇyaśīlābhyām puṇyaśīlebhyaḥ
Ablativepuṇyaśīlāt puṇyaśīlābhyām puṇyaśīlebhyaḥ
Genitivepuṇyaśīlasya puṇyaśīlayoḥ puṇyaśīlānām
Locativepuṇyaśīle puṇyaśīlayoḥ puṇyaśīleṣu

Compound puṇyaśīla -

Adverb -puṇyaśīlam -puṇyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria