Declension table of ?puṇyaśīla

Deva

MasculineSingularDualPlural
Nominativepuṇyaśīlaḥ puṇyaśīlau puṇyaśīlāḥ
Vocativepuṇyaśīla puṇyaśīlau puṇyaśīlāḥ
Accusativepuṇyaśīlam puṇyaśīlau puṇyaśīlān
Instrumentalpuṇyaśīlena puṇyaśīlābhyām puṇyaśīlaiḥ puṇyaśīlebhiḥ
Dativepuṇyaśīlāya puṇyaśīlābhyām puṇyaśīlebhyaḥ
Ablativepuṇyaśīlāt puṇyaśīlābhyām puṇyaśīlebhyaḥ
Genitivepuṇyaśīlasya puṇyaśīlayoḥ puṇyaśīlānām
Locativepuṇyaśīle puṇyaśīlayoḥ puṇyaśīleṣu

Compound puṇyaśīla -

Adverb -puṇyaśīlam -puṇyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria