Declension table of ?puṇyaśakuna

Deva

MasculineSingularDualPlural
Nominativepuṇyaśakunaḥ puṇyaśakunau puṇyaśakunāḥ
Vocativepuṇyaśakuna puṇyaśakunau puṇyaśakunāḥ
Accusativepuṇyaśakunam puṇyaśakunau puṇyaśakunān
Instrumentalpuṇyaśakunena puṇyaśakunābhyām puṇyaśakunaiḥ puṇyaśakunebhiḥ
Dativepuṇyaśakunāya puṇyaśakunābhyām puṇyaśakunebhyaḥ
Ablativepuṇyaśakunāt puṇyaśakunābhyām puṇyaśakunebhyaḥ
Genitivepuṇyaśakunasya puṇyaśakunayoḥ puṇyaśakunānām
Locativepuṇyaśakune puṇyaśakunayoḥ puṇyaśakuneṣu

Compound puṇyaśakuna -

Adverb -puṇyaśakunam -puṇyaśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria