Declension table of ?puṇyavatī

Deva

FeminineSingularDualPlural
Nominativepuṇyavatī puṇyavatyau puṇyavatyaḥ
Vocativepuṇyavati puṇyavatyau puṇyavatyaḥ
Accusativepuṇyavatīm puṇyavatyau puṇyavatīḥ
Instrumentalpuṇyavatyā puṇyavatībhyām puṇyavatībhiḥ
Dativepuṇyavatyai puṇyavatībhyām puṇyavatībhyaḥ
Ablativepuṇyavatyāḥ puṇyavatībhyām puṇyavatībhyaḥ
Genitivepuṇyavatyāḥ puṇyavatyoḥ puṇyavatīnām
Locativepuṇyavatyām puṇyavatyoḥ puṇyavatīṣu

Compound puṇyavati - puṇyavatī -

Adverb -puṇyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria