Declension table of ?puṇyavat

Deva

MasculineSingularDualPlural
Nominativepuṇyavān puṇyavantau puṇyavantaḥ
Vocativepuṇyavan puṇyavantau puṇyavantaḥ
Accusativepuṇyavantam puṇyavantau puṇyavataḥ
Instrumentalpuṇyavatā puṇyavadbhyām puṇyavadbhiḥ
Dativepuṇyavate puṇyavadbhyām puṇyavadbhyaḥ
Ablativepuṇyavataḥ puṇyavadbhyām puṇyavadbhyaḥ
Genitivepuṇyavataḥ puṇyavatoḥ puṇyavatām
Locativepuṇyavati puṇyavatoḥ puṇyavatsu

Compound puṇyavat -

Adverb -puṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria