Declension table of puṇyavarman

Deva

MasculineSingularDualPlural
Nominativepuṇyavarmā puṇyavarmāṇau puṇyavarmāṇaḥ
Vocativepuṇyavarman puṇyavarmāṇau puṇyavarmāṇaḥ
Accusativepuṇyavarmāṇam puṇyavarmāṇau puṇyavarmaṇaḥ
Instrumentalpuṇyavarmaṇā puṇyavarmabhyām puṇyavarmabhiḥ
Dativepuṇyavarmaṇe puṇyavarmabhyām puṇyavarmabhyaḥ
Ablativepuṇyavarmaṇaḥ puṇyavarmabhyām puṇyavarmabhyaḥ
Genitivepuṇyavarmaṇaḥ puṇyavarmaṇoḥ puṇyavarmaṇām
Locativepuṇyavarmaṇi puṇyavarmaṇoḥ puṇyavarmasu

Compound puṇyavarma -

Adverb -puṇyavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria