Declension table of ?puṇyavardhana

Deva

NeuterSingularDualPlural
Nominativepuṇyavardhanam puṇyavardhane puṇyavardhanāni
Vocativepuṇyavardhana puṇyavardhane puṇyavardhanāni
Accusativepuṇyavardhanam puṇyavardhane puṇyavardhanāni
Instrumentalpuṇyavardhanena puṇyavardhanābhyām puṇyavardhanaiḥ
Dativepuṇyavardhanāya puṇyavardhanābhyām puṇyavardhanebhyaḥ
Ablativepuṇyavardhanāt puṇyavardhanābhyām puṇyavardhanebhyaḥ
Genitivepuṇyavardhanasya puṇyavardhanayoḥ puṇyavardhanānām
Locativepuṇyavardhane puṇyavardhanayoḥ puṇyavardhaneṣu

Compound puṇyavardhana -

Adverb -puṇyavardhanam -puṇyavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria