Declension table of ?puṇyavardhana

Deva

MasculineSingularDualPlural
Nominativepuṇyavardhanaḥ puṇyavardhanau puṇyavardhanāḥ
Vocativepuṇyavardhana puṇyavardhanau puṇyavardhanāḥ
Accusativepuṇyavardhanam puṇyavardhanau puṇyavardhanān
Instrumentalpuṇyavardhanena puṇyavardhanābhyām puṇyavardhanaiḥ puṇyavardhanebhiḥ
Dativepuṇyavardhanāya puṇyavardhanābhyām puṇyavardhanebhyaḥ
Ablativepuṇyavardhanāt puṇyavardhanābhyām puṇyavardhanebhyaḥ
Genitivepuṇyavardhanasya puṇyavardhanayoḥ puṇyavardhanānām
Locativepuṇyavardhane puṇyavardhanayoḥ puṇyavardhaneṣu

Compound puṇyavardhana -

Adverb -puṇyavardhanam -puṇyavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria