Declension table of ?puṇyavallabha

Deva

MasculineSingularDualPlural
Nominativepuṇyavallabhaḥ puṇyavallabhau puṇyavallabhāḥ
Vocativepuṇyavallabha puṇyavallabhau puṇyavallabhāḥ
Accusativepuṇyavallabham puṇyavallabhau puṇyavallabhān
Instrumentalpuṇyavallabhena puṇyavallabhābhyām puṇyavallabhaiḥ puṇyavallabhebhiḥ
Dativepuṇyavallabhāya puṇyavallabhābhyām puṇyavallabhebhyaḥ
Ablativepuṇyavallabhāt puṇyavallabhābhyām puṇyavallabhebhyaḥ
Genitivepuṇyavallabhasya puṇyavallabhayoḥ puṇyavallabhānām
Locativepuṇyavallabhe puṇyavallabhayoḥ puṇyavallabheṣu

Compound puṇyavallabha -

Adverb -puṇyavallabham -puṇyavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria