Declension table of ?puṇyavaha

Deva

NeuterSingularDualPlural
Nominativepuṇyavaham puṇyavahe puṇyavahāni
Vocativepuṇyavaha puṇyavahe puṇyavahāni
Accusativepuṇyavaham puṇyavahe puṇyavahāni
Instrumentalpuṇyavahena puṇyavahābhyām puṇyavahaiḥ
Dativepuṇyavahāya puṇyavahābhyām puṇyavahebhyaḥ
Ablativepuṇyavahāt puṇyavahābhyām puṇyavahebhyaḥ
Genitivepuṇyavahasya puṇyavahayoḥ puṇyavahānām
Locativepuṇyavahe puṇyavahayoḥ puṇyavaheṣu

Compound puṇyavaha -

Adverb -puṇyavaham -puṇyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria