Declension table of ?puṇyavaha

Deva

MasculineSingularDualPlural
Nominativepuṇyavahaḥ puṇyavahau puṇyavahāḥ
Vocativepuṇyavaha puṇyavahau puṇyavahāḥ
Accusativepuṇyavaham puṇyavahau puṇyavahān
Instrumentalpuṇyavahena puṇyavahābhyām puṇyavahaiḥ puṇyavahebhiḥ
Dativepuṇyavahāya puṇyavahābhyām puṇyavahebhyaḥ
Ablativepuṇyavahāt puṇyavahābhyām puṇyavahebhyaḥ
Genitivepuṇyavahasya puṇyavahayoḥ puṇyavahānām
Locativepuṇyavahe puṇyavahayoḥ puṇyavaheṣu

Compound puṇyavaha -

Adverb -puṇyavaham -puṇyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria