Declension table of ?puṇyavāgbuddhikarmin

Deva

MasculineSingularDualPlural
Nominativepuṇyavāgbuddhikarmī puṇyavāgbuddhikarmiṇau puṇyavāgbuddhikarmiṇaḥ
Vocativepuṇyavāgbuddhikarmin puṇyavāgbuddhikarmiṇau puṇyavāgbuddhikarmiṇaḥ
Accusativepuṇyavāgbuddhikarmiṇam puṇyavāgbuddhikarmiṇau puṇyavāgbuddhikarmiṇaḥ
Instrumentalpuṇyavāgbuddhikarmiṇā puṇyavāgbuddhikarmibhyām puṇyavāgbuddhikarmibhiḥ
Dativepuṇyavāgbuddhikarmiṇe puṇyavāgbuddhikarmibhyām puṇyavāgbuddhikarmibhyaḥ
Ablativepuṇyavāgbuddhikarmiṇaḥ puṇyavāgbuddhikarmibhyām puṇyavāgbuddhikarmibhyaḥ
Genitivepuṇyavāgbuddhikarmiṇaḥ puṇyavāgbuddhikarmiṇoḥ puṇyavāgbuddhikarmiṇām
Locativepuṇyavāgbuddhikarmiṇi puṇyavāgbuddhikarmiṇoḥ puṇyavāgbuddhikarmiṣu

Compound puṇyavāgbuddhikarmi -

Adverb -puṇyavāgbuddhikarmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria