Declension table of ?puṇyavāgbuddhikarmiṇī

Deva

FeminineSingularDualPlural
Nominativepuṇyavāgbuddhikarmiṇī puṇyavāgbuddhikarmiṇyau puṇyavāgbuddhikarmiṇyaḥ
Vocativepuṇyavāgbuddhikarmiṇi puṇyavāgbuddhikarmiṇyau puṇyavāgbuddhikarmiṇyaḥ
Accusativepuṇyavāgbuddhikarmiṇīm puṇyavāgbuddhikarmiṇyau puṇyavāgbuddhikarmiṇīḥ
Instrumentalpuṇyavāgbuddhikarmiṇyā puṇyavāgbuddhikarmiṇībhyām puṇyavāgbuddhikarmiṇībhiḥ
Dativepuṇyavāgbuddhikarmiṇyai puṇyavāgbuddhikarmiṇībhyām puṇyavāgbuddhikarmiṇībhyaḥ
Ablativepuṇyavāgbuddhikarmiṇyāḥ puṇyavāgbuddhikarmiṇībhyām puṇyavāgbuddhikarmiṇībhyaḥ
Genitivepuṇyavāgbuddhikarmiṇyāḥ puṇyavāgbuddhikarmiṇyoḥ puṇyavāgbuddhikarmiṇīnām
Locativepuṇyavāgbuddhikarmiṇyām puṇyavāgbuddhikarmiṇyoḥ puṇyavāgbuddhikarmiṇīṣu

Compound puṇyavāgbuddhikarmiṇi - puṇyavāgbuddhikarmiṇī -

Adverb -puṇyavāgbuddhikarmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria