Declension table of ?puṇyatva

Deva

NeuterSingularDualPlural
Nominativepuṇyatvam puṇyatve puṇyatvāni
Vocativepuṇyatva puṇyatve puṇyatvāni
Accusativepuṇyatvam puṇyatve puṇyatvāni
Instrumentalpuṇyatvena puṇyatvābhyām puṇyatvaiḥ
Dativepuṇyatvāya puṇyatvābhyām puṇyatvebhyaḥ
Ablativepuṇyatvāt puṇyatvābhyām puṇyatvebhyaḥ
Genitivepuṇyatvasya puṇyatvayoḥ puṇyatvānām
Locativepuṇyatve puṇyatvayoḥ puṇyatveṣu

Compound puṇyatva -

Adverb -puṇyatvam -puṇyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria