Declension table of ?puṇyatīrtha

Deva

MasculineSingularDualPlural
Nominativepuṇyatīrthaḥ puṇyatīrthau puṇyatīrthāḥ
Vocativepuṇyatīrtha puṇyatīrthau puṇyatīrthāḥ
Accusativepuṇyatīrtham puṇyatīrthau puṇyatīrthān
Instrumentalpuṇyatīrthena puṇyatīrthābhyām puṇyatīrthaiḥ puṇyatīrthebhiḥ
Dativepuṇyatīrthāya puṇyatīrthābhyām puṇyatīrthebhyaḥ
Ablativepuṇyatīrthāt puṇyatīrthābhyām puṇyatīrthebhyaḥ
Genitivepuṇyatīrthasya puṇyatīrthayoḥ puṇyatīrthānām
Locativepuṇyatīrthe puṇyatīrthayoḥ puṇyatīrtheṣu

Compound puṇyatīrtha -

Adverb -puṇyatīrtham -puṇyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria