Declension table of puṇyatara

Deva

MasculineSingularDualPlural
Nominativepuṇyataraḥ puṇyatarau puṇyatarāḥ
Vocativepuṇyatara puṇyatarau puṇyatarāḥ
Accusativepuṇyataram puṇyatarau puṇyatarān
Instrumentalpuṇyatareṇa puṇyatarābhyām puṇyataraiḥ puṇyatarebhiḥ
Dativepuṇyatarāya puṇyatarābhyām puṇyatarebhyaḥ
Ablativepuṇyatarāt puṇyatarābhyām puṇyatarebhyaḥ
Genitivepuṇyatarasya puṇyatarayoḥ puṇyatarāṇām
Locativepuṇyatare puṇyatarayoḥ puṇyatareṣu

Compound puṇyatara -

Adverb -puṇyataram -puṇyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria