Declension table of ?puṇyatā

Deva

FeminineSingularDualPlural
Nominativepuṇyatā puṇyate puṇyatāḥ
Vocativepuṇyate puṇyate puṇyatāḥ
Accusativepuṇyatām puṇyate puṇyatāḥ
Instrumentalpuṇyatayā puṇyatābhyām puṇyatābhiḥ
Dativepuṇyatāyai puṇyatābhyām puṇyatābhyaḥ
Ablativepuṇyatāyāḥ puṇyatābhyām puṇyatābhyaḥ
Genitivepuṇyatāyāḥ puṇyatayoḥ puṇyatānām
Locativepuṇyatāyām puṇyatayoḥ puṇyatāsu

Adverb -puṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria