Declension table of ?puṇyasundara

Deva

MasculineSingularDualPlural
Nominativepuṇyasundaraḥ puṇyasundarau puṇyasundarāḥ
Vocativepuṇyasundara puṇyasundarau puṇyasundarāḥ
Accusativepuṇyasundaram puṇyasundarau puṇyasundarān
Instrumentalpuṇyasundareṇa puṇyasundarābhyām puṇyasundaraiḥ puṇyasundarebhiḥ
Dativepuṇyasundarāya puṇyasundarābhyām puṇyasundarebhyaḥ
Ablativepuṇyasundarāt puṇyasundarābhyām puṇyasundarebhyaḥ
Genitivepuṇyasundarasya puṇyasundarayoḥ puṇyasundarāṇām
Locativepuṇyasundare puṇyasundarayoḥ puṇyasundareṣu

Compound puṇyasundara -

Adverb -puṇyasundaram -puṇyasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria