Declension table of ?puṇyasthāna

Deva

NeuterSingularDualPlural
Nominativepuṇyasthānam puṇyasthāne puṇyasthānāni
Vocativepuṇyasthāna puṇyasthāne puṇyasthānāni
Accusativepuṇyasthānam puṇyasthāne puṇyasthānāni
Instrumentalpuṇyasthānena puṇyasthānābhyām puṇyasthānaiḥ
Dativepuṇyasthānāya puṇyasthānābhyām puṇyasthānebhyaḥ
Ablativepuṇyasthānāt puṇyasthānābhyām puṇyasthānebhyaḥ
Genitivepuṇyasthānasya puṇyasthānayoḥ puṇyasthānānām
Locativepuṇyasthāne puṇyasthānayoḥ puṇyasthāneṣu

Compound puṇyasthāna -

Adverb -puṇyasthānam -puṇyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria