Declension table of ?puṇyasena

Deva

MasculineSingularDualPlural
Nominativepuṇyasenaḥ puṇyasenau puṇyasenāḥ
Vocativepuṇyasena puṇyasenau puṇyasenāḥ
Accusativepuṇyasenam puṇyasenau puṇyasenān
Instrumentalpuṇyasenena puṇyasenābhyām puṇyasenaiḥ puṇyasenebhiḥ
Dativepuṇyasenāya puṇyasenābhyām puṇyasenebhyaḥ
Ablativepuṇyasenāt puṇyasenābhyām puṇyasenebhyaḥ
Genitivepuṇyasenasya puṇyasenayoḥ puṇyasenānām
Locativepuṇyasene puṇyasenayoḥ puṇyaseneṣu

Compound puṇyasena -

Adverb -puṇyasenam -puṇyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria