Declension table of ?puṇyasambhāra

Deva

MasculineSingularDualPlural
Nominativepuṇyasambhāraḥ puṇyasambhārau puṇyasambhārāḥ
Vocativepuṇyasambhāra puṇyasambhārau puṇyasambhārāḥ
Accusativepuṇyasambhāram puṇyasambhārau puṇyasambhārān
Instrumentalpuṇyasambhāreṇa puṇyasambhārābhyām puṇyasambhāraiḥ puṇyasambhārebhiḥ
Dativepuṇyasambhārāya puṇyasambhārābhyām puṇyasambhārebhyaḥ
Ablativepuṇyasambhārāt puṇyasambhārābhyām puṇyasambhārebhyaḥ
Genitivepuṇyasambhārasya puṇyasambhārayoḥ puṇyasambhārāṇām
Locativepuṇyasambhāre puṇyasambhārayoḥ puṇyasambhāreṣu

Compound puṇyasambhāra -

Adverb -puṇyasambhāram -puṇyasambhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria