Declension table of ?puṇyasāra

Deva

MasculineSingularDualPlural
Nominativepuṇyasāraḥ puṇyasārau puṇyasārāḥ
Vocativepuṇyasāra puṇyasārau puṇyasārāḥ
Accusativepuṇyasāram puṇyasārau puṇyasārān
Instrumentalpuṇyasāreṇa puṇyasārābhyām puṇyasāraiḥ puṇyasārebhiḥ
Dativepuṇyasārāya puṇyasārābhyām puṇyasārebhyaḥ
Ablativepuṇyasārāt puṇyasārābhyām puṇyasārebhyaḥ
Genitivepuṇyasārasya puṇyasārayoḥ puṇyasārāṇām
Locativepuṇyasāre puṇyasārayoḥ puṇyasāreṣu

Compound puṇyasāra -

Adverb -puṇyasāram -puṇyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria