Declension table of ?puṇyapuruṣa

Deva

MasculineSingularDualPlural
Nominativepuṇyapuruṣaḥ puṇyapuruṣau puṇyapuruṣāḥ
Vocativepuṇyapuruṣa puṇyapuruṣau puṇyapuruṣāḥ
Accusativepuṇyapuruṣam puṇyapuruṣau puṇyapuruṣān
Instrumentalpuṇyapuruṣeṇa puṇyapuruṣābhyām puṇyapuruṣaiḥ puṇyapuruṣebhiḥ
Dativepuṇyapuruṣāya puṇyapuruṣābhyām puṇyapuruṣebhyaḥ
Ablativepuṇyapuruṣāt puṇyapuruṣābhyām puṇyapuruṣebhyaḥ
Genitivepuṇyapuruṣasya puṇyapuruṣayoḥ puṇyapuruṣāṇām
Locativepuṇyapuruṣe puṇyapuruṣayoḥ puṇyapuruṣeṣu

Compound puṇyapuruṣa -

Adverb -puṇyapuruṣam -puṇyapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria