Declension table of ?puṇyapuṇyatā

Deva

FeminineSingularDualPlural
Nominativepuṇyapuṇyatā puṇyapuṇyate puṇyapuṇyatāḥ
Vocativepuṇyapuṇyate puṇyapuṇyate puṇyapuṇyatāḥ
Accusativepuṇyapuṇyatām puṇyapuṇyate puṇyapuṇyatāḥ
Instrumentalpuṇyapuṇyatayā puṇyapuṇyatābhyām puṇyapuṇyatābhiḥ
Dativepuṇyapuṇyatāyai puṇyapuṇyatābhyām puṇyapuṇyatābhyaḥ
Ablativepuṇyapuṇyatāyāḥ puṇyapuṇyatābhyām puṇyapuṇyatābhyaḥ
Genitivepuṇyapuṇyatāyāḥ puṇyapuṇyatayoḥ puṇyapuṇyatānām
Locativepuṇyapuṇyatāyām puṇyapuṇyatayoḥ puṇyapuṇyatāsu

Adverb -puṇyapuṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria