Declension table of ?puṇyaphala

Deva

NeuterSingularDualPlural
Nominativepuṇyaphalam puṇyaphale puṇyaphalāni
Vocativepuṇyaphala puṇyaphale puṇyaphalāni
Accusativepuṇyaphalam puṇyaphale puṇyaphalāni
Instrumentalpuṇyaphalena puṇyaphalābhyām puṇyaphalaiḥ
Dativepuṇyaphalāya puṇyaphalābhyām puṇyaphalebhyaḥ
Ablativepuṇyaphalāt puṇyaphalābhyām puṇyaphalebhyaḥ
Genitivepuṇyaphalasya puṇyaphalayoḥ puṇyaphalānām
Locativepuṇyaphale puṇyaphalayoḥ puṇyaphaleṣu

Compound puṇyaphala -

Adverb -puṇyaphalam -puṇyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria