Declension table of ?puṇyaphala

Deva

MasculineSingularDualPlural
Nominativepuṇyaphalaḥ puṇyaphalau puṇyaphalāḥ
Vocativepuṇyaphala puṇyaphalau puṇyaphalāḥ
Accusativepuṇyaphalam puṇyaphalau puṇyaphalān
Instrumentalpuṇyaphalena puṇyaphalābhyām puṇyaphalaiḥ puṇyaphalebhiḥ
Dativepuṇyaphalāya puṇyaphalābhyām puṇyaphalebhyaḥ
Ablativepuṇyaphalāt puṇyaphalābhyām puṇyaphalebhyaḥ
Genitivepuṇyaphalasya puṇyaphalayoḥ puṇyaphalānām
Locativepuṇyaphale puṇyaphalayoḥ puṇyaphaleṣu

Compound puṇyaphala -

Adverb -puṇyaphalam -puṇyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria