Declension table of ?puṇyapāpekṣitrī

Deva

FeminineSingularDualPlural
Nominativepuṇyapāpekṣitrī puṇyapāpekṣitryau puṇyapāpekṣitryaḥ
Vocativepuṇyapāpekṣitri puṇyapāpekṣitryau puṇyapāpekṣitryaḥ
Accusativepuṇyapāpekṣitrīm puṇyapāpekṣitryau puṇyapāpekṣitrīḥ
Instrumentalpuṇyapāpekṣitryā puṇyapāpekṣitrībhyām puṇyapāpekṣitrībhiḥ
Dativepuṇyapāpekṣitryai puṇyapāpekṣitrībhyām puṇyapāpekṣitrībhyaḥ
Ablativepuṇyapāpekṣitryāḥ puṇyapāpekṣitrībhyām puṇyapāpekṣitrībhyaḥ
Genitivepuṇyapāpekṣitryāḥ puṇyapāpekṣitryoḥ puṇyapāpekṣitrīṇām
Locativepuṇyapāpekṣitryām puṇyapāpekṣitryoḥ puṇyapāpekṣitrīṣu

Compound puṇyapāpekṣitri - puṇyapāpekṣitrī -

Adverb -puṇyapāpekṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria