Declension table of ?puṇyapāpekṣitṛ

Deva

NeuterSingularDualPlural
Nominativepuṇyapāpekṣitṛ puṇyapāpekṣitṛṇī puṇyapāpekṣitṝṇi
Vocativepuṇyapāpekṣitṛ puṇyapāpekṣitṛṇī puṇyapāpekṣitṝṇi
Accusativepuṇyapāpekṣitṛ puṇyapāpekṣitṛṇī puṇyapāpekṣitṝṇi
Instrumentalpuṇyapāpekṣitṛṇā puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhiḥ
Dativepuṇyapāpekṣitṛṇe puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhyaḥ
Ablativepuṇyapāpekṣitṛṇaḥ puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhyaḥ
Genitivepuṇyapāpekṣitṛṇaḥ puṇyapāpekṣitṛṇoḥ puṇyapāpekṣitṝṇām
Locativepuṇyapāpekṣitṛṇi puṇyapāpekṣitṛṇoḥ puṇyapāpekṣitṛṣu

Compound puṇyapāpekṣitṛ -

Adverb -puṇyapāpekṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria