Declension table of ?puṇyapāpekṣitṛ

Deva

MasculineSingularDualPlural
Nominativepuṇyapāpekṣitā puṇyapāpekṣitārau puṇyapāpekṣitāraḥ
Vocativepuṇyapāpekṣitaḥ puṇyapāpekṣitārau puṇyapāpekṣitāraḥ
Accusativepuṇyapāpekṣitāram puṇyapāpekṣitārau puṇyapāpekṣitṝn
Instrumentalpuṇyapāpekṣitrā puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhiḥ
Dativepuṇyapāpekṣitre puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhyaḥ
Ablativepuṇyapāpekṣituḥ puṇyapāpekṣitṛbhyām puṇyapāpekṣitṛbhyaḥ
Genitivepuṇyapāpekṣituḥ puṇyapāpekṣitroḥ puṇyapāpekṣitṝṇām
Locativepuṇyapāpekṣitari puṇyapāpekṣitroḥ puṇyapāpekṣitṛṣu

Compound puṇyapāpekṣitṛ -

Adverb -puṇyapāpekṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria