Declension table of ?puṇyapālarājakathā

Deva

FeminineSingularDualPlural
Nominativepuṇyapālarājakathā puṇyapālarājakathe puṇyapālarājakathāḥ
Vocativepuṇyapālarājakathe puṇyapālarājakathe puṇyapālarājakathāḥ
Accusativepuṇyapālarājakathām puṇyapālarājakathe puṇyapālarājakathāḥ
Instrumentalpuṇyapālarājakathayā puṇyapālarājakathābhyām puṇyapālarājakathābhiḥ
Dativepuṇyapālarājakathāyai puṇyapālarājakathābhyām puṇyapālarājakathābhyaḥ
Ablativepuṇyapālarājakathāyāḥ puṇyapālarājakathābhyām puṇyapālarājakathābhyaḥ
Genitivepuṇyapālarājakathāyāḥ puṇyapālarājakathayoḥ puṇyapālarājakathānām
Locativepuṇyapālarājakathāyām puṇyapālarājakathayoḥ puṇyapālarājakathāsu

Adverb -puṇyapālarājakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria