Declension table of ?puṇyanivaha

Deva

NeuterSingularDualPlural
Nominativepuṇyanivaham puṇyanivahe puṇyanivahāni
Vocativepuṇyanivaha puṇyanivahe puṇyanivahāni
Accusativepuṇyanivaham puṇyanivahe puṇyanivahāni
Instrumentalpuṇyanivahena puṇyanivahābhyām puṇyanivahaiḥ
Dativepuṇyanivahāya puṇyanivahābhyām puṇyanivahebhyaḥ
Ablativepuṇyanivahāt puṇyanivahābhyām puṇyanivahebhyaḥ
Genitivepuṇyanivahasya puṇyanivahayoḥ puṇyanivahānām
Locativepuṇyanivahe puṇyanivahayoḥ puṇyanivaheṣu

Compound puṇyanivaha -

Adverb -puṇyanivaham -puṇyanivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria